Chapter 4,Verse 13
Chapter 4,Verse 13
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥4.13
**
Transliteration
cāturvarṇyaṁ mayā sṛṣṭaṁ guṇakarmavibhāgaśaḥ,
tasya kartāramapi māṁ viddhyakartāramavyayam.
**
Anvaya
गुण-कर्म-विभागशः मया चातुर्वर्ण्यम् सृष्टम्, तस्य कर्तारम् अपि माम् अव्ययम् अकर्तारम् विद्धि।
**
Sandhi
चातुर्वर्ण्यम् मया सृष्टम् गुण-कर्म-विभागशः ।
तस्य कर्तारम् अपि माम् विद्धि अकर्तारम् अव्ययम् ॥
**
Sri Aurobindo’s Interpretation
The fourfold order was created by Me according to the divisions of quality and active function. Know Me for the doer of this (the fourfold law of human workings) who am yet the imperishable non-doer.
**
Hindi Interpretation
गुणों के और कर्मों के विभाग के अनुसार ब्राह्मण आदि चार वर्ण मेरे द्वारा सृष्ट किये गए हैं; यद्यपि मैं इस चार प्रकार के वर्ण की सृष्टि करने वाला हूँ, तथापि मुझे अकर्ता, अविनाशी, अक्षर आत्मा जान ।