Chapter 18,Verse 41
Chapter 18,Verse 41
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥18.41
**
Transliteration
brāhmaṇakṣatriyaviśāṁ śūdrāṇāṁ ca paraṁtapa,
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ.
**
Anvaya
हे परन्तप! ब्राह्मण-क्षत्रिय-विशाम् शूद्राणाम् च कर्माणि स्वभाव-प्रभवैः गुणैः प्रविभक्तानि ।
**
Sandhi
ब्राह्मण-क्षत्रिय-विशाम् शूद्राणाम् च परन्तप ।
कर्माणि प्रविभक्तानि स्वभाव-प्रभवैः गुणैः ॥
**
Sri Aurobindo’s Interpretation
The works of Brahmins, Kshatriyas, Vaishyas and Shudras are divided according to the qualities (Gunas) born of their own inner nature.
**
Hindi Interpretation
हे शत्रुतापी अर्जुन ! ब्राह्मण, क्षत्रिय और वैश्यों के और शूद्रों के कर्म स्वभाव-जन्य गुणों के अनुसार विभक्त हुए हैं।