Chapter 18,Verse 41

Chapter 18,Verse 41

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥18.41

**

Transliteration

brāhmaṇakṣatriyaviśāṁ śūdrāṇāṁ ca paraṁtapa,
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ.

**

Anvaya

हे परन्तप! ब्राह्मण-क्षत्रिय-विशाम्‌ शूद्राणाम्‌ च कर्माणि स्वभाव-प्रभवैः गुणैः प्रविभक्तानि ।

**

Sandhi

ब्राह्मण-क्षत्रिय-विशाम् शूद्राणाम् च परन्तप ।
कर्माणि प्रविभक्तानि स्वभाव-प्रभवैः गुणैः ॥

**

Sri Aurobindo’s Interpretation

The works of Brahmins, Kshatriyas, Vaishyas and Shudras are divided according to the qualities (Gunas) born of their own inner nature.

**

Hindi Interpretation

हे शत्रुतापी अर्जुन ! ब्राह्मण, क्षत्रिय और वैश्यों के और शूद्रों के कर्म स्वभाव-जन्य गुणों के अनुसार विभक्त हुए हैं।

You may also like...