Chapter 18,Verse 42
Chapter 18,Verse 42
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥18.42
**
Transliteration
śamo damastapaḥ śaucaṁ kṣāntirārjavameva ca,
jñānaṁ vijñānamāstikyaṁ brahmakarma svabhāvajam.
**
Anvaya
शमः, दमः, तपः, शौचम्, क्षान्तिः, आर्जवम्, आस्तिक्यम् ज्ञानम्, विज्ञानम्, एव च स्वभावजम् ब्रह्म-कर्म ।
**
Sandhi
शमः दमः तपः शौचम् क्षान्तिः आर्जवम् एव च ।
ज्ञानम् विज्ञानम् आस्तिक्यम् ब्रह्म-कर्म स्वभावजम् ॥
**
Sri Aurobindo’s Interpretation
Calm, self-control, askesis, purity, long-suffering, candour, knowledge, acceptance of spiritual truth are the work of the Brahmin, born of his svabhāva
**
Hindi Interpretation
शान्त भाव, आत्मसंयम, तपस्या, मन और शरीर की पवित्रता, तितिक्षा, क्षमा, सरल व्यवहार, ज्ञान, विज्ञान, आध्यात्मिक सत्य को स्वीकार करना (उसमें श्रद्धा विश्वास)—ये ब्राह्मण के कर्म हैं जो उसके स्वभाव से उत्पन्न होते हैं ।