Chapter 18,Verse 40

Chapter 18,Verse 40

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥18.40

**

Transliteration

na tadasti pṛthivyāṁ vā divi deveṣu vā punaḥ,
sattvaṁ prakṛtijairmuktaṁ yadebhiḥ syāttribhirguṇaiḥ.

**

Anvaya

पृथिव्याम्‌ पुनः दिवि वा देवेषु वा तत्‌ सत्त्वम्‌ न अस्ति यत्‌ प्रकृतिजैः एभिः त्रिभिः गुणैः मुक्तम्‌ स्यात्‌ ।

**

Sandhi

न तत् अस्ति पृथिव्याम् वा दिवि देवेषु वा पुनः ।
सत्त्वम् प्रकृतिजैः मुक्तम् यत् एभिः स्यात् त्रिभिः गुणैः ॥

**

Sri Aurobindo’s Interpretation

There is not an entity, either on the earth or again in heaven among the gods, that is not subject to the workings of these three qualities (Gunas), born of nature.

**

Hindi Interpretation

पृथ्वी में अथवा स्वर्ग में अथवा देवों में ऐसा कोई भी प्राणी या पदार्थ नहीं है जो प्रकृतिजन्य इन तीनों गुणों से रहित हो ।

You may also like...