Chapter 18,Verse 48
Chapter 18,Verse 48
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥18.48
**
Transliteration
sahajaṁ karma kaunteya sadoṣamapi na tyajet,
sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ.
**
Anvaya
हे कौन्तेय! सदोषम् अपि सहजम् कर्म न त्यजेत्, हि धूमेन अग्निः इव सर्वारम्भाः दोषेण आवृताः ।
**
Sandhi
सहजम् कर्म कौन्तेय सदोषम् अपि न त्यजेत् ।
सर्वारम्भाः हि दोषेण धूमेन अग्निः इव आवृताः ॥
**
Sri Aurobindo’s Interpretation
The inborn work, O son of Kunti, though defective, ought not to be abandoned. All actions (in the three Gunas) indeed are clouded by defects as fire by smoke.
**
Hindi Interpretation
हे कुन्तीपुत्र अर्जुन ! सहज अर्थात् स्वभावजन्य कर्म को दोषयुक्त होते हुए भी नहीं छोड़ना चाहिए; क्योंकि समस्त मानव कर्म (त्रिगुणमय कर्म) धूम से अग्नि के समान दोष से आच्छादित हैं ।